Downloads
All Data (Google drive)
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵਿਆਖਿਆ ਐਮਪੀ੩ (archive.org)
Sachkhoj on Web
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਆਈ ਫੋਨ ਵੈਬਸਾਇਟ
(੨) ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵੈਬਸਾਇਟ
Sachkhoj on Youtube
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
ਸਪਰਿਚੁਅਲ ਵਿਸਡਮ
Sachkhoj Blogs
ਗੁਰਬਾਣੀ ਵਿਆਖਿਆ ਹਿੰਦੀ ਵਿੱਚ
ਫ਼ਤਿਹ ਸਿੰਘ ਕੇ ਜਥੇ ਸਿੰਘ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
Contact
Contact
About
Search
Go to page
Punjabi
English
Hindi
First
«
ਪੰਨਾ 1388
»
Last
ਦੇਹ ਨ ਗੇਹ ਨ ਨੇਹ ਨ ਨੀਤਾ ਮਾਇਆ ਮਤ ਕਹਾ ਲਉ ਗਾਰਹੁ ॥
dēh n gēh n nēh n nītā māiā mat kahā lau gārah .
देह् न् गेह् न् नेह् न् नीता माइआ मत् कहा लौ गारह् ।
ਛਤ੍ਰ ਨ ਪਤ੍ਰ ਨ ਚਉਰ ਨ ਚਾਵਰ ਬਹਤੀ ਜਾਤ ਰਿਦੈ ਨ ਬਿਚਾਰਹੁ ॥
shatr n patr n chaur n chāvar bahatī jāt ridai n bichārah .
शत्र् न् पत्र् न् छौर् न् छावर् बहती जात् रिदै न् बिछारह् ।
ਰਥ ਨ ਅਸ੍ਵ ਨ ਗਜ ਸਿੰਘਾਸਨ ਛਿਨ ਮਹਿ ਤਿਆਗਤ ਨਾਂਗ ਸਿਧਾਰਹੁ ॥
rath n asv n gaj singhāsan shin mah tiāgat nānhg sidhārah .
रथ् न् अस्व् न् गज् सिन्घासन् शिन् मह् तिआगत् नांह्ग् सिधारह् ।
ਸੂਰ ਨ ਬੀਰ ਨ ਮੀਰ ਨ ਖਾਨਮ ਸੰਗਿ ਨ ਕੋਊ ਦ੍ਰਿਸਟਿ ਨਿਹਾਰਹੁ ॥
sūr n bīr n mīr n khānam sang n kōū drisat nihārah .
सूर् न् बीर् न् मीर् न् खानम् सन्ग् न् कोऊ द्रिसत् निहारह् ।
ਕੋਟ ਨ ਓਟ ਨ ਕੋਸ ਨ ਛੋਟਾ ਕਰਤ ਬਿਕਾਰ ਦੋਊ ਕਰ ਝਾਰਹੁ ॥
kōt n ōt n kōs n shōtā karat bikār dōū kar jhārah .
कोत् न् ओत् न् कोस् न् शोता करत् बिकार् दोऊ कर् झारह् ।
ਮਿਤ੍ਰ ਨ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸਾਜਨ ਸਖ ਉਲਟਤ ਜਾਤ ਬਿਰਖ ਕੀ ਛਾਂਰਹੁ ॥
mitr n putr kalatr sājan sakh ulatat jāt birakh kī shānhrah .
मित्र् न् पुत्र् कलत्र् साजन् सख् उलतत् जात् बिरख् की शांह्रह् ।
ਦੀਨ ਦਯਾਲ ਪੁਰਖ ਪ੍ਰਭ ਪੂਰਨ ਛਿਨ ਛਿਨ ਸਿਮਰਹੁ ਅਗਮ ਅਪਾਰਹੁ ॥
dīn dayāl purakh prabh pūran shin shin simarah agam apārah .
दीन् दयाल् पुरख् प्रभ् पूरन् शिन् शिन् सिमरह् अगम् अपारह् ।
ਸ੍ਰੀਪਤਿ ਨਾਥ ਸਰਣਿ ਨਾਨਕ ਜਨ ਹੇ ਭਗਵੰਤ ਕ੍ਰਿਪਾ ਕਰਿ ਤਾਰਹੁ ॥੫॥
srīpat nāth saran nānak jan hē bhagavant kripā kar tārah .5.
स्रीपत् नाथ् सरन् नानक् जन् हे भगवंत् क्रिपा कर् तारह् ।५।
ਪ੍ਰਾਨ ਮਾਨ ਦਾਨ ਮਗ ਜੋਹਨ ਹੀਤੁ ਚੀਤੁ ਦੇ ਲੇ ਲੇ ਪਾਰੀ ॥
prān mān dān mag jōhan hīt chīt dē lē lē pārī .
प्रान् मान् दान् मग् जोहन् हीत् छीत् दे ले ले पारी ।
ਸਾਜਨ ਸੈਨ ਮੀਤ ਸੁਤ ਭਾਈ ਤਾਹੂ ਤੇ ਲੇ ਰਖੀ ਨਿਰਾਰੀ ॥
sājan sain mīt sut bhāī tāhū tē lē rakhī nirārī .
साजन् सैन् मीत् सुत् भाई ताहू ते ले रखी निरारी ।
ਧਾਵਨ ਪਾਵਨ ਕੂਰ ਕਮਾਵਨ ਇਹ ਬਿਧਿ ਕਰਤ ਅਉਧ ਤਨ ਜਾਰੀ ॥
dhāvan pāvan kūr kamāvan ih bidh karat audh tan jārī .
धावन् पावन् कूर् कमावन् इह् बिध् करत् औध् तन् जारी ।
ਕਰਮ ਧਰਮ ਸੰਜਮ ਸੁਚ ਨੇਮਾ ਚੰਚਲ ਸੰਗਿ ਸਗਲ ਬਿਧਿ ਹਾਰੀ ॥
karam dharam sanjam such nēmā chanchal sang sagal bidh hārī .
करम् धरम् सन्जम् सुछ् नेमा छन्छल् सन्ग् सगल् बिध् हारी ।
ਪਸੁ ਪੰਖੀ ਬਿਰਖ ਅਸਥਾਵਰ ਬਹੁ ਬਿਧਿ ਜੋਨਿ ਭ੍ਰਮਿਓ ਅਤਿ ਭਾਰੀ ॥
pas pankhī birakh asathāvar bah bidh jōn bhramiō at bhārī .
पस् पन्खी बिरख् असथावर् बह् बिध् जोन् भ्रमिओ अत् भारी ।
ਖਿਨੁ ਪਲੁ ਚਸਾ ਨਾਮੁ ਨਹੀ ਸਿਮਰਿਓ ਦੀਨਾ ਨਾਥ ਪ੍ਰਾਨਪਤਿ ਸਾਰੀ ॥
khin pal chasā nām nahī simariō dīnā nāth prānapat sārī .
खिन् पल् छसा नाम् नही सिमरिओ दीना नाथ् प्रानपत् सारी ।
ਖਾਨ ਪਾਨ ਮੀਠ ਰਸ ਭੋਜਨ ਅੰਤ ਕੀ ਬਾਰ ਹੋਤ ਕਤ ਖਾਰੀ ॥
khān pān mīth ras bhōjan ant kī bār hōt kat khārī .
खान् पान् मीथ् रस् भोजन् अंत् की बार् होत् कत् खारी ।
ਨਾਨਕ ਸੰਤ ਚਰਨ ਸੰਗਿ ਉਧਰੇ ਹੋਰਿ ਮਾਇਆ ਮਗਨ ਚਲੇ ਸਭਿ ਡਾਰੀ ॥੬॥
nānak sant charan sang udharē hōr māiā magan chalē sabh dārī .6.
नानक् संत् छरन् सन्ग् उधरे होर् माइआ मगन् छले सभ् दारी ।६।
ਬ੍ਰਹਮਾਦਿਕ ਸਿਵ ਛੰਦ ਮੁਨੀਸੁਰ ਰਸਕਿ ਰਸਕਿ ਠਾਕੁਰ ਗੁਨ ਗਾਵਤ ॥
brahamādik siv shand munīsur rasak rasak thākur gun gāvat .
ब्रहमादिक् सिव् शंद् मुनीसुर् रसक् रसक् थाकुर् गुन् गावत् ।
ਇੰਦ੍ਰ ਮੁਨਿੰਦ੍ਰ ਖੋਜਤੇ ਗੋਰਖ ਧਰਣਿ ਗਗਨ ਆਵਤ ਫੁਨਿ ਧਾਵਤ ॥
indr munindr khōjatē gōrakh dharan gagan āvat phun dhāvat .
इंद्र् मुनिंद्र् खोजते गोरख् धरन् गगन् आवत् फुन् धावत् ।
ਸਿਧ ਮਨੁਖ੍ਯ ਦੇਵ ਅਰੁ ਦਾਨਵ ਇਕੁ ਤਿਲੁ ਤਾ ਕੋ ਮਰਮੁ ਨ ਪਾਵਤ ॥
sidh manukhy dēv ar dānav ik til tā kō maram n pāvat .
सिध् मनुख्य् देव् अर् दानव् इक् तिल् ता को मरम् न् पावत् ।
ਪ੍ਰਿਅ ਪ੍ਰਭ ਪ੍ਰੀਤਿ ਪ੍ਰੇਮ ਰਸ ਭਗਤੀ ਹਰਿ ਜਨ ਤਾ ਕੈ ਦਰਸਿ ਸਮਾਵਤ ॥
pri prabh prīt prēm ras bhagatī har jan tā kai daras samāvat .
प्रि प्रभ् प्रीत् प्रेम् रस् भगती हर् जन् ता कै दरस् समावत् ।
ਤਿਸਹਿ ਤਿਆਗਿ ਆਨ ਕਉ ਜਾਚਹਿ ਮੁਖ ਦੰਤ ਰਸਨ ਸਗਲ ਘਸਿ ਜਾਵਤ ॥
tisah tiāg ān kau jāchah mukh dant rasan sagal ghas jāvat .
तिसह् तिआग् आन् कौ जाछह् मुख् दंत् रसन् सगल् घस् जावत् ।
ਰੇ ਮਨ ਮੂੜ ਸਿਮਰਿ ਸੁਖਦਾਤਾ ਨਾਨਕ ਦਾਸ ਤੁਝਹਿ ਸਮਝਾਵਤ ॥੭॥
rē man mūr simar sukhadātā nānak dās tujhah samajhāvat .7.
रे मन् मूर् सिमर् सुखदाता नानक् दास् तुझह् समझावत् ।७।
ਮਾਇਆ ਰੰਗ ਬਿਰੰਗ ਕਰਤ ਭ੍ਰਮ ਮੋਹ ਕੈ ਕੂਪਿ ਗੁਬਾਰਿ ਪਰਿਓ ਹੈ ॥
māiā rang birang karat bhram mōh kai kūp gubār pariō hai .
माइआ रन्ग् बिरन्ग् करत् भ्रम् मोह् कै कूप् गुबार् परिओ है ।
ਏਤਾ ਗਬੁ ਅਕਾਸਿ ਨ ਮਾਵਤ ਬਿਸਟਾ ਅਸ੍ਤ ਕ੍ਰਿਮਿ ਉਦਰੁ ਭਰਿਓ ਹੈ ॥
ētā gab akās n māvat bisatā ast krim udar bhariō hai .
एता गब् अकास् न् मावत् बिसता अस्त् क्रिम् उदर् भरिओ है ।
ਦਹ ਦਿਸ ਧਾਇ ਮਹਾ ਬਿਖਿਆ ਕਉ ਪਰ ਧਨ ਛੀਨਿ ਅਗਿਆਨ ਹਰਿਓ ਹੈ ॥
dah dis dhāi mahā bikhiā kau par dhan shīn agiān hariō hai .
दह् दिस् धाइ महा बिखिआ कौ पर् धन् शीन् अगिआन् हरिओ है ।
ਜੋਬਨ ਬੀਤਿ ਜਰਾ ਰੋਗਿ ਗ੍ਰਸਿਓ ਜਮਦੂਤਨ ਡੰਨੁ ਮਿਰਤੁ ਮਰਿਓ ਹੈ ॥
jōban bīt jarā rōg grasiō jamadūtan dann mirat mariō hai .
जोबन् बीत् जरा रोग् ग्रसिओ जमदूतन् दंन् मिरत् मरिओ है ।
ਅਨਿਕ ਜੋਨਿ ਸੰਕਟ ਨਰਕ ਭੁੰਚਤ ਸਾਸਨ ਦੂਖ ਗਰਤਿ ਗਰਿਓ ਹੈ ॥
anik jōn sankat narak bhunchat sāsan dūkh garat gariō hai .
अनिक् जोन् सन्कत् नरक् भुन्छत् सासन् दूख् गरत् गरिओ है ।
ਪ੍ਰੇਮ ਭਗਤਿ ਉਧਰਹਿ ਸੇ ਨਾਨਕ ਕਰਿ ਕਿਰਪਾ ਸੰਤੁ ਆਪਿ ਕਰਿਓ ਹੈ ॥੮॥
prēm bhagat udharah sē nānak kar kirapā sant āp kariō hai .8.
प्रेम् भगत् उधरह् से नानक् कर् किरपा संत् आप् करिओ है ।८।
ਗੁਣ ਸਮੂਹ ਫਲ ਸਗਲ ਮਨੋਰਥ ਪੂਰਨ ਹੋਈ ਆਸ ਹਮਾਰੀ ॥
gun samūh phal sagal manōrath pūran hōī ās hamārī .
गुन् समूह् फल् सगल् मनोरथ् पूरन् होई आस् हमारी ।
ਅਉਖਧ ਮੰਤ੍ਰ ਤੰਤ੍ਰ ਪਰ ਦੁਖ ਹਰ ਸਰਬ ਰੋਗ ਖੰਡਣ ਗੁਣਕਾਰੀ ॥
aukhadh mantr tantr par dukh har sarab rōg khandan gunakārī .
औखध् मंत्र् तंत्र् पर् दुख् हर् सरब् रोग् खंदन् गुनकारी ।
First
«
1388 of 1430
»
Last