Downloads
All Data (Google drive)
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵਿਆਖਿਆ ਐਮਪੀ੩ (archive.org)
Sachkhoj on Web
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਆਈ ਫੋਨ ਵੈਬਸਾਇਟ
(੨) ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵੈਬਸਾਇਟ
Sachkhoj on Youtube
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
ਸਪਰਿਚੁਅਲ ਵਿਸਡਮ
Sachkhoj Blogs
ਗੁਰਬਾਣੀ ਵਿਆਖਿਆ ਹਿੰਦੀ ਵਿੱਚ
ਫ਼ਤਿਹ ਸਿੰਘ ਕੇ ਜਥੇ ਸਿੰਘ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
Contact
Contact
About
Search
Go to page
Punjabi
English
Hindi
First
«
ਪੰਨਾ 1360
»
Last
ਬ੍ਰਹਮਣਹ ਸੰਗਿ ਉਧਰਣੰ ਬ੍ਰਹਮ ਕਰਮ ਜਿ ਪੂਰਣਹ ॥
brahamanah sang udharanan braham karam j pūranah .
ब्रहमनह् सन्ग् उधरनन् ब्रहम् करम् ज् पूरनह् ।
ਆਤਮ ਰਤੰ ਸੰਸਾਰ ਗਹੰ ਤੇ ਨਰ ਨਾਨਕ ਨਿਹਫਲਹ ॥੬੫॥
ātam ratan sansār gahan tē nar nānak nihaphalah .65.
आतम् रतन् संसार् गहन् ते नर् नानक् निहफलह् ।६५।
ਪਰ ਦਰਬ ਹਿਰਣੰ ਬਹੁ ਵਿਘਨ ਕਰਣੰ ਉਚਰਣੰ ਸਰਬ ਜੀਅ ਕਹ ॥
par darab hiranan bah vighan karanan ucharanan sarab jī kah .
पर् दरब् हिरनन् बह् विघन् करनन् उछरनन् सरब् जी कह् ।
ਲਉ ਲਈ ਤ੍ਰਿਸਨਾ ਅਤਿਪਤਿ ਮਨ ਮਾਏ ਕਰਮ ਕਰਤ ਸਿ ਸੂਕਰਹ ॥੬੬॥
lau laī trisanā atipat man māē karam karat s sūkarah .66.
लौ लै̄ त्रिसना अतिपत् मन् माए करम् करत् स् सूकरह् ।६६।
ਮਤੇ ਸਮੇਵ ਚਰਣੰ ਉਧਰਣੰ ਭੈ ਦੁਤਰਹ ॥
matē samēv charanan udharanan bhai dutarah .
मते समेव् छरनन् उधरनन् भै दुतरह् ।
ਅਨੇਕ ਪਾਤਿਕ ਹਰਣੰ ਨਾਨਕ ਸਾਧ ਸੰਗਮ ਨ ਸੰਸਯਹ ॥੬੭॥੪॥
anēk pātik haranan nānak sādh sangam n sansayah .67.4.
अनेक् पातिक् हरनन् नानक् साध् सन्गम् न् संसयह् ।६७।४।
ਮਹਲਾ ੫ ਗਾਥਾ
mahalā 5 gāthā
महला ५ गाथा
ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ik ōunkār satigur prasād .
इक् ओउन्कार् सतिगुर् प्रसाद् ।
ਕਰਪੂਰ ਪੁਹਪ ਸੁਗੰਧਾ ਪਰਸ ਮਾਨੁਖ੍ਯ ਦੇਹੰ ਮਲੀਣੰ ॥
karapūr puhap sugandhā paras mānukhy dēhan malīnan .
करपूर् पुहप् सुगंधा परस् मानुख्य् देहन् मलीनन् ।
ਮਜਾ ਰੁਧਿਰ ਦ੍ਰੁਗੰਧਾ ਨਾਨਕ ਅਥਿ ਗਰਬੇਣ ਅਗ੍ਯਾਨਣੋ ॥੧॥
majā rudhir drugandhā nānak ath garabēn agyānanō .1.
मजा रुधिर् द्रुगंधा नानक् अथ् गरबेन् अग्याननो ।१।
ਪਰਮਾਣੋ ਪਰਜੰਤ ਆਕਾਸਹ ਦੀਪ ਲੋਅ ਸਿਖੰਡਣਹ ॥ ਗਛੇਣ ਨੈਣ ਭਾਰੇਣ ਨਾਨਕ ਬਿਨਾ ਸਾਧੂ ਨ ਸਿਧ੍ਯਤੇ ॥੨॥
paramānō parajant ākāsah dīp lō sikhandanah . gashēn nain bhārēn nānak binā sādhū n sidhyatē .2.
परमानो परजंत् आकासह् दीप् लो सिखंदनह् । गशेन् नैन् भारेन् नानक् बिना साधू न् सिध्यते ।२।
ਜਾਣੋ ਸਤਿ ਹੋਵੰਤੋ ਮਰਣੋ ਦ੍ਰਿਸਟੇਣ ਮਿਥਿਆ ॥
jānō sat hōvantō maranō drisatēn mithiā .
जानो सत् होवंतो मरनो द्रिसतेन् मिथिआ ।
ਕੀਰਤਿ ਸਾਥਿ ਚਲੰਥੋ ਭਣੰਤਿ ਨਾਨਕ ਸਾਧ ਸੰਗੇਣ ॥੩॥
kīrat sāth chalanthō bhanant nānak sādh sangēn .3.
कीरत् साथ् छलंथो भनंत् नानक् साध् सन्गेन् ।३।
ਮਾਯਾ ਚਿਤ ਭਰਮੇਣ ਇਸਟ ਮਿਤ੍ਰੇਖੁ ਬਾਂਧਵਹ ॥
māyā chit bharamēn isat mitrēkh bānhdhavah .
माया छित् भरमेन् इसत् मित्रेख् बांह्धवह् ।
ਲਬਧ੍ਯੰ ਸਾਧ ਸੰਗੇਣ ਨਾਨਕ ਸੁਖ ਅਸਥਾਨੰ ਗੋਪਾਲ ਭਜਣੰ ॥੪॥
labadhyan sādh sangēn nānak sukh asathānan gōpāl bhajanan .4.
लबध्यन् साध् सन्गेन् नानक् सुख् असथानन् गोपाल् भजनन् ।४।
ਮੈਲਾਗਰ ਸੰਗੇਣ ਨਿੰਮੁ ਬਿਰਖ ਸਿ ਚੰਦਨਹ ॥
mailāgar sangēn ninm birakh s chandanah .
मैलागर् सन्गेन् निन्म् बिरख् स् छंदनह् ।
ਨਿਕਟਿ ਬਸੰਤੋ ਬਾਂਸੋ ਨਾਨਕ ਅਹੰ ਬੁਧਿ ਨ ਬੋਹਤੇ ॥੫॥
nikat basantō bānhsō nānak ahan budh n bōhatē .5.
निकत् बसंतो बांह्सो नानक् अहन् बुध् न् बोहते ।५।
ਗਾਥਾ ਗੁੰਫ ਗੋਪਾਲ ਕਥੰ ਮਥੰ ਮਾਨ ਮਰਦਨਹ ॥
gāthā gunph gōpāl kathan mathan mān maradanah .
गाथा गुन्फ् गोपाल् कथन् मथन् मान् मरदनह् ।
ਹਤੰ ਪੰਚ ਸਤ੍ਰੇਣ ਨਾਨਕ ਹਰਿ ਬਾਣੇ ਪ੍ਰਹਾਰਣਹ ॥੬॥
hatan panch satrēn nānak har bānē prahāranah .6.
हतन् पन्छ् सत्रेन् नानक् हर् बाने प्रहारनह् ।६।
ਬਚਨ ਸਾਧ ਸੁਖ ਪੰਥਾ ਲਹੰਥਾ ਬਡ ਕਰਮਣਹ ॥
bachan sādh sukh panthā lahanthā bad karamanah .
बछन् साध् सुख् पंथा लहंथा बद् करमनह् ।
ਰਹੰਤਾ ਜਨਮ ਮਰਣੇਨ ਰਮਣੰ ਨਾਨਕ ਹਰਿ ਕੀਰਤਨਹ ॥੭॥
rahantā janam maranēn ramanan nānak har kīratanah .7.
रहंता जनम् मरनेन् रमनन् नानक् हर् कीरतनह् ।७।
ਪਤ੍ਰ ਭੁਰਿਜੇਣ ਝੜੀਯੰ ਨਹ ਜੜੀਅੰ ਪੇਡ ਸੰਪਤਾ ॥
patr bhurijēn jharīyan nah jarīan pēd sanpatā .
पत्र् भुरिजेन् झरीयन् नह् जरीअन् पेद् सन्पता ।
ਨਾਮ ਬਿਹੂਣ ਬਿਖਮਤਾ ਨਾਨਕ ਬਹੰਤਿ ਜੋਨਿ ਬਾਸਰੋ ਰੈਣੀ ॥੮॥
nām bihūn bikhamatā nānak bahant jōn bāsarō rainī .8.
नाम् बिहून् बिखमता नानक् बहंत् जोन् बासरो रैनी ।८।
ਭਾਵਨੀ ਸਾਧ ਸੰਗੇਣ ਲਭੰਤੰ ਬਡ ਭਾਗਣਹ ॥
bhāvanī sādh sangēn labhantan bad bhāganah .
भावनी साध् सन्गेन् लभंतन् बद् भागनह् ।
ਹਰਿ ਨਾਮ ਗੁਣ ਰਮਣੰ ਨਾਨਕ ਸੰਸਾਰ ਸਾਗਰ ਨਹ ਬਿਆਪਣਹ ॥੯॥
har nām gun ramanan nānak sansār sāgar nah biāpanah .9.
हर् नाम् गुन् रमनन् नानक् संसार् सागर् नह् बिआपनह् ।९।
ਗਾਥਾ ਗੂੜ ਅਪਾਰੰ ਸਮਝਣੰ ਬਿਰਲਾ ਜਨਹ ॥
gāthā gūr apāran samajhanan biralā janah .
गाथा गूर् अपारन् समझनन् बिरला जनह् ।
ਸੰਸਾਰ ਕਾਮ ਤਜਣੰ ਨਾਨਕ ਗੋਬਿੰਦ ਰਮਣੰ ਸਾਧ ਸੰਗਮਹ ॥੧੦॥
sansār kām tajanan nānak gōbind ramanan sādh sangamah .10.
संसार् काम् तजनन् नानक् गोबिंद् रमनन् साध् सन्गमह् ।१०।
ਸੁਮੰਤ੍ਰ ਸਾਧ ਬਚਨਾ ਕੋਟਿ ਦੋਖ ਬਿਨਾਸਨਹ ॥
sumantr sādh bachanā kōt dōkh bināsanah .
सुमंत्र् साध् बछना कोत् दोख् बिनासनह् ।
ਹਰਿ ਚਰਣ ਕਮਲ ਧ੍ਯਾਨੰ ਨਾਨਕ ਕੁਲ ਸਮੂਹ ਉਧਾਰਣਹ ॥੧੧॥
har charan kamal dhyānan nānak kul samūh udhāranah .11.
हर् छरन् कमल् ध्यानन् नानक् कुल् समूह् उधारनह् ।११।
ਸੁੰਦਰ ਮੰਦਰ ਸੈਣਹ ਜੇਣ ਮਧ੍ਯ ਹਰਿ ਕੀਰਤਨਹ ॥
sundar mandar sainah jēn madhy har kīratanah .
सुंदर् मंदर् सैनह् जेन् मध्य् हर् कीरतनह् ।
ਮੁਕਤੇ ਰਮਣ ਗੋਬਿੰਦਹ ਨਾਨਕ ਲਬਧ੍ਯੰ ਬਡ ਭਾਗਣਹ ॥੧੨॥
mukatē raman gōbindah nānak labadhyan bad bhāganah .12.
मुकते रमन् गोबिंदह् नानक् लबध्यन् बद् भागनह् ।१२।
ਹਰਿ ਲਬਧੋ ਮਿਤ੍ਰ ਸੁਮਿਤੋ ॥
har labadhō mitr sumitō .
हर् लबधो मित्र् सुमितो ।
ਬਿਦਾਰਣ ਕਦੇ ਨ ਚਿਤੋ ॥
bidāran kadē n chitō .
बिदारन् कदे न् छितो ।
ਜਾ ਕਾ ਅਸਥਲੁ ਤੋਲੁ ਅਮਿਤੋ ॥
jā kā asathal tōl amitō .
जा का असथल् तोल् अमितो ।
ਸੋੁਈ ਨਾਨਕ ਸਖਾ ਜੀਅ ਸੰਗਿ ਕਿਤੋ ॥੧੩॥
sōī nānak sakhā jī sang kitō .13.
सोई नानक् सखा जी सन्ग् कितो ।१३।
ਅਪਜਸੰ ਮਿਟੰਤ ਸਤ ਪੁਤ੍ਰਹ ॥
apajasan mitant sat putrah .
अपजसन् मितंत् सत् पुत्रह् ।
ਸਿਮਰਤਬ੍ਯ ਰਿਦੈ ਗੁਰ ਮੰਤ੍ਰਣਹ ॥
simarataby ridai gur mantranah .
सिमरतब्य् रिदै गुर् मंत्रनह् ।
First
«
1360 of 1430
»
Last