Downloads
All Data (Google drive)
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵਿਆਖਿਆ ਐਮਪੀ੩ (archive.org)
Sachkhoj on Web
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਆਈ ਫੋਨ ਵੈਬਸਾਇਟ
(੨) ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵੈਬਸਾਇਟ
Sachkhoj on Youtube
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
ਸਪਰਿਚੁਅਲ ਵਿਸਡਮ
Sachkhoj Blogs
ਗੁਰਬਾਣੀ ਵਿਆਖਿਆ ਹਿੰਦੀ ਵਿੱਚ
ਫ਼ਤਿਹ ਸਿੰਘ ਕੇ ਜਥੇ ਸਿੰਘ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
Contact
Contact
About
Search
Go to page
Punjabi
English
Hindi
First
«
ਪੰਨਾ 1359
»
Last
ਜੇਨ ਕਲਾ ਮਾਤ ਗਰਭ ਪ੍ਰਤਿਪਾਲੰ ਨਹ ਛੇਦੰਤ ਜਠਰ ਰੋਗਣਹ ॥
jēn kalā māt garabh pratipālan nah shēdant jathar rōganah .
जेन् कला मात् गरभ् प्रतिपालन् नह् शेदंत् जथर् रोगनह् ।
ਤੇਨ ਕਲਾ ਅਸਥੰਭੰ ਸਰੋਵਰੰ ਨਾਨਕ ਨਹ ਛਿਜੰਤਿ ਤਰੰਗ ਤੋਯਣਹ ॥੫੩॥
tēn kalā asathanbhan sarōvaran nānak nah shijant tarang tōyanah .53.
तेन् कला असथन्भन् सरोवरन् नानक् नह् शिजंत् तरन्ग् तोयनह् ।५३।
ਗੁਸਾਂਈ ਗਰਿਸ੍ਟ ਰੂਪੇਣ ਸਿਮਰਣੰ ਸਰਬਤ੍ਰ ਜੀਵਣਹ ॥
gusānhī garist rūpēn simaranan sarabatr jīvanah .
गुसांही गरिस्त् रूपेन् सिमरनन् सरबत्र् जीवनह् ।
ਲਬਧ੍ਯੰ ਸੰਤ ਸੰਗੇਣ ਨਾਨਕ ਸ੍ਵਛ ਮਾਰਗ ਹਰਿ ਭਗਤਣਹ ॥੫੪॥
labadhyan sant sangēn nānak svash mārag har bhagatanah .54.
लबध्यन् संत् सन्गेन् नानक् स्वश् मारग् हर् भगतनह् ।५४।
ਮਸਕੰ ਭਗਨੰਤ ਸੈਲੰ ਕਰਦਮੰ ਤਰੰਤ ਪਪੀਲਕਹ ॥
masakan bhaganant sailan karadaman tarant papīlakah .
मसकन् भगनंत् सैलन् करदमन् तरंत् पपीलकह् ।
ਸਾਗਰੰ ਲੰਘੰਤਿ ਪਿੰਗੰ ਤਮ ਪਰਗਾਸ ਅੰਧਕਹ ॥
sāgaran langhant pingan tam paragās andhakah .
सागरन् लन्घंत् पिन्गन् तम् परगास् अंधकह् ।
ਸਾਧ ਸੰਗੇਣਿ ਸਿਮਰੰਤਿ ਗੋਬਿੰਦ ਸਰਣਿ ਨਾਨਕ ਹਰਿ ਹਰਿ ਹਰੇ ॥੫੫॥
sādh sangēn simarant gōbind saran nānak har har harē .55.
साध् सन्गेन् सिमरंत् गोबिंद् सरन् नानक् हर् हर् हरे ।५५।
ਤਿਲਕ ਹੀਣੰ ਜਥਾ ਬਿਪ੍ਰਾ ਅਮਰ ਹੀਣੰ ਜਥਾ ਰਾਜਨਹ ॥
tilak hīnan jathā biprā amar hīnan jathā rājanah .
तिलक् हीनन् जथा बिप्रा अमर् हीनन् जथा राजनह् ।
ਆਵਧ ਹੀਣੰ ਜਥਾ ਸੂਰਰ ਨਾਨਕ ਧਰਮ ਹੀਣੰ ਤਥਾ ਬੈਸ੍ਨਵਹ ॥੫੬॥
āvadh hīnan jathā sūrar nānak dharam hīnan tathā baisnavah .56.
आवध् हीनन् जथा सूरर् नानक् धरम् हीनन् तथा बैस्नवह् ।५६।
ਨ ਸੰਖੰ ਨ ਚਕ੍ਰੰ ਨ ਗਦਾ ਨ ਸਿਆਮੰ ॥
n sankhan n chakran n gadā n siāman .
न् सन्खन् न् छक्रन् न् गदा न् सिआमन् ।
ਅਸ੍ਚਰਜ ਰੂਪੰ ਰਹੰਤ ਜਨਮੰ ॥
ascharaj rūpan rahant janaman .
अस्छरज् रूपन् रहंत् जनमन् ।
ਨੇਤ ਨੇਤ ਕਥੰਤਿ ਬੇਦਾ ॥
nēt nēt kathant bēdā .
नेत् नेत् कथंत् बेदा ।
ਊਚ ਮੂਚ ਅਪਾਰ ਗੋਬਿੰਦਹ ॥
ūch mūch apār gōbindah .
ऊछ् मूछ् अपार् गोबिंदह् ।
ਬਸੰਤਿ ਸਾਧ ਰਿਦਯੰ ਅਚੁਤ ਬੁਝੰਤਿ ਨਾਨਕ ਬਡਭਾਗੀਅਹ ॥੫੭॥
basant sādh ridayan achut bujhant nānak badabhāgīah .57.
बसंत् साध् रिदयन् अछुत् बुझंत् नानक् बदभागीअह् ।५७।
ਉਦਿਆਨ ਬਸਨੰ ਸੰਸਾਰੰ ਸਨਬੰਧੀ ਸ੍ਵਾਨ ਸਿਆਲ ਖਰਹ ॥
udiān basanan sansāran sanabandhī svān siāl kharah .
उदिआन् बसनन् संसारन् सनबंधी स्वान् सिआल् खरह् ।
ਬਿਖਮ ਸਥਾਨ ਮਨ ਮੋਹ ਮਦਿਰੰ ਮਹਾਂ ਅਸਾਧ ਪੰਚ ਤਸਕਰਹ ॥
bikham sathān man mōh madiran mahānh asādh panch tasakarah .
बिखम् सथान् मन् मोह् मदिरन् महांह् असाध् पन्छ् तसकरह् ।
ਹੀਤ ਮੋਹ ਭੈ ਭਰਮ ਭ੍ਰਮਣੰ ਅਹੰ ਫਾਂਸ ਤੀਖ੍ਯਣ ਕਠਿਨਹ ॥
hīt mōh bhai bharam bhramanan ahan phānhs tīkhyan kathinah .
हीत् मोह् भै भरम् भ्रमनन् अहन् फांह्स् तीख्यन् कथिनह् ।
ਪਾਵਕ ਤੋਅ ਅਸਾਧ ਘੋਰੰ ਅਗਮ ਤੀਰ ਨਹ ਲੰਘਨਹ ॥
pāvak tō asādh ghōran agam tīr nah langhanah .
पावक् तो असाध् घोरन् अगम् तीर् नह् लन्घनह् ।
ਭਜੁ ਸਾਧਸੰਗਿ ਗੋੁਪਾਲ ਨਾਨਕ ਹਰਿ ਚਰਣ ਸਰਣ ਉਧਰਣ ਕ੍ਰਿਪਾ ॥੫੮॥
bhaj sādhasang gōpāl nānak har charan saran udharan kripā .58.
भज् साधसन्ग् गोपाल् नानक् हर् छरन् सरन् उधरन् क्रिपा ।५८।
ਕ੍ਰਿਪਾ ਕਰੰਤ ਗੋਬਿੰਦ ਗੋਪਾਲਹ ਸਗਲ੍ਯੰ ਰੋਗ ਖੰਡਣਹ ॥
kripā karant gōbind gōpālah sagalyan rōg khandanah .
क्रिपा करंत् गोबिंद् गोपालह् सगल्यन् रोग् खंदनह् ।
ਸਾਧ ਸੰਗੇਣਿ ਗੁਣ ਰਮਤ ਨਾਨਕ ਸਰਣਿ ਪੂਰਨ ਪਰਮੇਸੁਰਹ ॥੫੯॥
sādh sangēn gun ramat nānak saran pūran paramēsurah .59.
साध् सन्गेन् गुन् रमत् नानक् सरन् पूरन् परमेसुरह् ।५९।
ਸਿਆਮਲੰ ਮਧੁਰ ਮਾਨੁਖ੍ਯੰ ਰਿਦਯੰ ਭੂਮਿ ਵੈਰਣਹ ॥
siāmalan madhur mānukhyan ridayan bhūm vairanah .
सिआमलन् मधुर् मानुख्यन् रिदयन् भूम् वैरनह् ।
ਨਿਵੰਤਿ ਹੋਵੰਤਿ ਮਿਥਿਆ ਚੇਤਨੰ ਸੰਤ ਸ੍ਵਜਨਹ ॥੬੦॥
nivant hōvant mithiā chētanan sant svajanah .60.
निवंत् होवंत् मिथिआ छेतनन् संत् स्वजनह् ।६०।
ਅਚੇਤ ਮੂੜਾ ਨ ਜਾਣੰਤ ਘਟੰਤ ਸਾਸਾ ਨਿਤ ਪ੍ਰਤੇ ॥
achēt mūrā n jānant ghatant sāsā nit pratē .
अछेत् मूरा न् जानंत् घतंत् सासा नित् प्रते ।
ਛਿਜੰਤ ਮਹਾ ਸੁੰਦਰੀ ਕਾਂਇਆ ਕਾਲ ਕੰਨਿਆ ਗ੍ਰਾਸਤੇ ॥
shijant mahā sundarī kānhiā kāl kanniā grāsatē .
शिजंत् महा सुंदरी कांहिआ काल् कंनिआ ग्रासते ।
ਰਚੰਤਿ ਪੁਰਖਹ ਕੁਟੰਬ ਲੀਲਾ ਅਨਿਤ ਆਸਾ ਬਿਖਿਆ ਬਿਨੋਦ ॥
rachant purakhah kutanb līlā anit āsā bikhiā binōd .
रछंत् पुरखह् कुतन्ब् लीला अनित् आसा बिखिआ बिनोद् ।
ਭ੍ਰਮੰਤਿ ਭ੍ਰਮੰਤਿ ਬਹੁ ਜਨਮ ਹਾਰਿਓ ਸਰਣਿ ਨਾਨਕ ਕਰੁਣਾ ਮਯਹ ॥੬੧॥
bhramant bhramant bah janam hāriō saran nānak karunā mayah .61.
भ्रमंत् भ्रमंत् बह् जनम् हारिओ सरन् नानक् करुना मयह् ।६१।
ਹੇ ਜਿਹਬੇ ਹੇ ਰਸਗੇ ਮਧੁਰ ਪ੍ਰਿਅ ਤੁਯੰ ॥
hē jihabē hē rasagē madhur pri tuyan .
हे जिहबे हे रसगे मधुर् प्रि तुयन् ।
ਸਤ ਹਤੰ ਪਰਮ ਬਾਦੰ ਅਵਰਤ ਏਥਹ ਸੁਧ ਅਛਰਣਹ ॥
sat hatan param bādan avarat ēthah sudh asharanah .
सत् हतन् परम् बादन् अवरत् एथह् सुध् अशरनह् ।
ਗੋਬਿੰਦ ਦਾਮੋਦਰ ਮਾਧਵੇ ॥੬੨॥
gōbind dāmōdar mādhavē .62.
गोबिंद् दामोदर् माधवे ।६२।
ਗਰਬੰਤਿ ਨਾਰੀ ਮਦੋਨ ਮਤੰ ॥
garabant nārī madōn matan .
गरबंत् नारी मदोन् मतन् ।
ਬਲਵੰਤ ਬਲਾਤ ਕਾਰਣਹ ॥
balavant balāt kāranah .
बलवंत् बलात् कारनह् ।
ਚਰਨ ਕਮਲ ਨਹ ਭਜੰਤ ਤ੍ਰਿਣ ਸਮਾਨਿ ਧ੍ਰਿਗੁ ਜਨਮਨਹ ॥
charan kamal nah bhajant trin samān dhrig janamanah .
छरन् कमल् नह् भजंत् त्रिन् समान् ध्रिग् जनमनह् ।
ਹੇ ਪਪੀਲਕਾ ਗ੍ਰਸਟੇ ਗੋਬਿੰਦ ਸਿਮਰਣ ਤੁਯੰ ਧਨੇ ॥
hē papīlakā grasatē gōbind simaran tuyan dhanē .
हे पपीलका ग्रसते गोबिंद् सिमरन् तुयन् धने ।
ਨਾਨਕ ਅਨਿਕ ਬਾਰ ਨਮੋ ਨਮਹ ॥੬੩॥
nānak anik bār namō namah .63.
नानक् अनिक् बार् नमो नमह् ।६३।
ਤ੍ਰਿਣੰ ਤ ਮੇਰੰ ਸਹਕੰ ਤ ਹਰੀਅੰ ॥
trinan t mēran sahakan t harīan .
त्रिनन् त् मेरन् सहकन् त् हरीअन् ।
ਬੂਡੰ ਤ ਤਰੀਅੰ ਊਣੰ ਤ ਭਰੀਅੰ ॥
būdan t tarīan ūnan t bharīan .
बूदन् त् तरीअन् ऊनन् त् भरीअन् ।
ਅੰਧਕਾਰ ਕੋਟਿ ਸੂਰ ਉਜਾਰੰ ॥
andhakār kōt sūr ujāran .
अंधकार् कोत् सूर् उजारन् ।
ਬਿਨਵੰਤਿ ਨਾਨਕ ਹਰਿ ਗੁਰ ਦਯਾਰੰ ॥੬੪॥
binavant nānak har gur dayāran .64.
बिनवंत् नानक् हर् गुर् दयारन् ।६४।
First
«
1359 of 1430
»
Last