Downloads
All Data (Google drive)
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵਿਆਖਿਆ ਐਮਪੀ੩ (archive.org)
Sachkhoj on Web
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਆਈ ਫੋਨ ਵੈਬਸਾਇਟ
(੨) ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵੈਬਸਾਇਟ
Sachkhoj on Youtube
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
ਸਪਰਿਚੁਅਲ ਵਿਸਡਮ
Sachkhoj Blogs
ਗੁਰਬਾਣੀ ਵਿਆਖਿਆ ਹਿੰਦੀ ਵਿੱਚ
ਫ਼ਤਿਹ ਸਿੰਘ ਕੇ ਜਥੇ ਸਿੰਘ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
Contact
Contact
About
Search
Go to page
Punjabi
English
Hindi
First
«
ਪੰਨਾ 1358
»
Last
ਭੈ ਅਟਵੀਅੰ ਮਹਾ ਨਗਰ ਬਾਸੰ ਧਰਮ ਲਖ੍ਯਣ ਪ੍ਰਭ ਮਇਆ ॥
bhai atavīan mahā nagar bāsan dharam lakhyan prabh maiā .
भै अतवीअन् महा नगर् बासन् धरम् लख्यन् प्रभ् मैआ ।
ਸਾਧ ਸੰਗਮ ਰਾਮ ਰਾਮ ਰਮਣੰ ਸਰਣਿ ਨਾਨਕ ਹਰਿ ਹਰਿ ਦਯਾਲ ਚਰਣੰ ॥੪੪॥
sādh sangam rām rām ramanan saran nānak har har dayāl charanan .44.
साध् सन्गम् राम् राम् रमनन् सरन् नानक् हर् हर् दयाल् छरनन् ।४४।
ਹੇ ਅਜਿਤ ਸੂਰ ਸੰਗ੍ਰਾਮੰ ਅਤਿ ਬਲਨਾ ਬਹੁ ਮਰਦਨਹ ॥
hē ajit sūr sangrāman at balanā bah maradanah .
हे अजित् सूर् सन्ग्रामन् अत् बलना बह् मरदनह् ।
ਗਣ ਗੰਧਰਬ ਦੇਵ ਮਾਨੁਖ੍ਯੰ ਪਸੁ ਪੰਖੀ ਬਿਮੋਹਨਹ ॥
gan gandharab dēv mānukhyan pas pankhī bimōhanah .
गन् गंधरब् देव् मानुख्यन् पस् पन्खी बिमोहनह् ।
ਹਰਿ ਕਰਣਹਾਰੰ ਨਮਸਕਾਰੰ ਸਰਣਿ ਨਾਨਕ ਜਗਦੀਸ੍ਵਰਹ ॥੪੫॥
har karanahāran namasakāran saran nānak jagadīsvarah .45.
हर् करनहारन् नमसकारन् सरन् नानक् जगदीस्वरह् ।४५।
ਹੇ ਕਾਮੰ ਨਰਕ ਬਿਸ੍ਰਾਮੰ ਬਹੁ ਜੋਨੀ ਭ੍ਰਮਾਵਣਹ ॥
hē kāman narak bisrāman bah jōnī bhramāvanah .
हे कामन् नरक् बिस्रामन् बह् जोनी भ्रमावनह् ।
ਚਿਤ ਹਰਣੰ ਤ੍ਰੈ ਲੋਕ ਗੰਮ੍ਯੰ ਜਪ ਤਪ ਸੀਲ ਬਿਦਾਰਣਹ ॥
chit haranan trai lōk ganmyan jap tap sīl bidāranah .
छित् हरनन् त्रै लोक् गन्म्यन् जप् तप् सील् बिदारनह् ।
ਅਲਪ ਸੁਖ ਅਵਿਤ ਚੰਚਲ ਊਚ ਨੀਚ ਸਮਾਵਣਹ ॥
alap sukh avit chanchal ūch nīch samāvanah .
अलप् सुख् अवित् छन्छल् ऊछ् नीछ् समावनह् ।
ਤਵ ਭੈ ਬਿਮੁੰਚਿਤ ਸਾਧ ਸੰਗਮ ਓਟ ਨਾਨਕ ਨਾਰਾਇਣਹ ॥੪੬॥
tav bhai bimunchit sādh sangam ōt nānak nārāinah .46.
तव् भै बिमुन्छित् साध् सन्गम् ओत् नानक् नाराइनह् ।४६।
ਹੇ ਕਲਿ ਮੂਲ ਕ੍ਰੋਧੰ ਕਦੰਚ ਕਰੁਣਾ ਨ ਉਪਰਜਤੇ ॥
hē kal mūl krōdhan kadanch karunā n uparajatē .
हे कल् मूल् क्रोधन् कदन्छ् करुना न् उपरजते ।
ਬਿਖਯੰਤ ਜੀਵੰ ਵਸ੍ਯੰ ਕਰੋਤਿ ਨਿਰਤ੍ਯੰ ਕਰੋਤਿ ਜਥਾ ਮਰਕਟਹ ॥
bikhayant jīvan vasyan karōt niratyan karōt jathā marakatah .
बिखयंत् जीवन् वस्यन् करोत् निरत्यन् करोत् जथा मरकतह् ।
ਅਨਿਕ ਸਾਸਨ ਤਾੜੰਤਿ ਜਮਦੂਤਹ ਤਵ ਸੰਗੇ ਅਧਮੰ ਨਰਹ ॥
anik sāsan tārant jamadūtah tav sangē adhaman narah .
अनिक् सासन् तारंत् जमदूतह् तव् सन्गे अधमन् नरह् ।
ਦੀਨ ਦੁਖ ਭੰਜਨ ਦਯਾਲ ਪ੍ਰਭੁ ਨਾਨਕ ਸਰਬ ਜੀਅ ਰਖ੍ਯਾ ਕਰੋਤਿ ॥੪੭॥
dīn dukh bhanjan dayāl prabh nānak sarab jī rakhyā karōt .47.
दीन् दुख् भन्जन् दयाल् प्रभ् नानक् सरब् जी रख्या करोत् ।४७।
ਹੇ ਲੋਭਾ ਲੰਪਟ ਸੰਗ ਸਿਰਮੋਰਹ ਅਨਿਕ ਲਹਰੀ ਕਲੋਲਤੇ ॥
hē lōbhā lanpat sang siramōrah anik laharī kalōlatē .
हे लोभा लन्पत् सन्ग् सिरमोरह् अनिक् लहरी कलोलते ।
ਧਾਵੰਤ ਜੀਆ ਬਹੁ ਪ੍ਰਕਾਰੰ ਅਨਿਕ ਭਾਂਤਿ ਬਹੁ ਡੋਲਤੇ ॥
dhāvant jīā bah prakāran anik bhānht bah dōlatē .
धावंत् जीआ बह् प्रकारन् अनिक् भांह्त् बह् दोलते ।
ਨਚ ਮਿਤ੍ਰੰ ਨਚ ਇਸਟੰ ਨਚ ਬਾਧਵ ਨਚ ਮਾਤ ਪਿਤਾ ਤਵ ਲਜਯਾ ॥
nach mitran nach isatan nach bādhav nach māt pitā tav lajayā .
नछ् मित्रन् नछ् इसतन् नछ् बाधव् नछ् मात् पिता तव् लजया ।
ਅਕਰਣੰ ਕਰੋਤਿ ਅਖਾਦ੍ਯਿ ਖਾਦ੍ਯੰ ਅਸਾਜ੍ਯੰ ਸਾਜਿ ਸਮਜਯਾ ॥
akaranan karōt akhādy khādyan asājyan sāj samajayā .
अकरनन् करोत् अखाद्य् खाद्यन् असाज्यन् साज् समजया ।
ਤ੍ਰਾਹਿ ਤ੍ਰਾਹਿ ਸਰਣਿ ਸੁਆਮੀ ਬਿਗ੍ਯਾਪ੍ਤਿ ਨਾਨਕ ਹਰਿ ਨਰਹਰਹ ॥੪੮॥
trāh trāh saran suāmī bigyāpt nānak har naraharah .48.
त्राह् त्राह् सरन् सुआमी बिग्याप्त् नानक् हर् नरहरह् ।४८।
ਹੇ ਜਨਮ ਮਰਣ ਮੂਲੰ ਅਹੰਕਾਰੰ ਪਾਪਾਤਮਾ ॥
hē janam maran mūlan ahankāran pāpātamā .
हे जनम् मरन् मूलन् अहन्कारन् पापातमा ।
ਮਿਤ੍ਰੰ ਤਜੰਤਿ ਸਤ੍ਰੰ ਦ੍ਰਿੜੰਤਿ ਅਨਿਕ ਮਾਯਾ ਬਿਸ੍ਤੀਰਨਹ ॥
mitran tajant satran drirant anik māyā bistīranah .
मित्रन् तजंत् सत्रन् द्रिरंत् अनिक् माया बिस्तीरनह् ।
ਆਵੰਤ ਜਾਵੰਤ ਥਕੰਤ ਜੀਆ ਦੁਖ ਸੁਖ ਬਹੁ ਭੋਗਣਹ ॥
āvant jāvant thakant jīā dukh sukh bah bhōganah .
आवंत् जावंत् थकंत् जीआ दुख् सुख् बह् भोगनह् ।
ਭ੍ਰਮ ਭਯਾਨ ਉਦਿਆਨ ਰਮਣੰ ਮਹਾ ਬਿਕਟ ਅਸਾਧ ਰੋਗਣਹ ॥
bhram bhayān udiān ramanan mahā bikat asādh rōganah .
भ्रम् भयान् उदिआन् रमनन् महा बिकत् असाध् रोगनह् ।
ਬੈਦ੍ਯੰ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸ੍ਵਰ ਆਰਾਧਿ ਨਾਨਕ ਹਰਿ ਹਰਿ ਹਰੇ ॥੪੯॥
baidyan pārabraham paramēsvar ārādh nānak har har harē .49.
बैद्यन् पारब्रहम् परमेस्वर् आराध् नानक् हर् हर् हरे ।४९।
ਹੇ ਪ੍ਰਾਣ ਨਾਥ ਗੋਬਿੰਦਹ ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਜਗਦ ਗੁਰੋ ॥
hē prān nāth gōbindah kripā nidhān jagad gurō .
हे प्रान् नाथ् गोबिंदह् क्रिपा निधान् जगद् गुरो ।
ਹੇ ਸੰਸਾਰ ਤਾਪ ਹਰਣਹ ਕਰੁਣਾ ਮੈ ਸਭ ਦੁਖ ਹਰੋ ॥
hē sansār tāp haranah karunā mai sabh dukh harō .
हे संसार् ताप् हरनह् करुना मै सभ् दुख् हरो ।
ਹੇ ਸਰਣਿ ਜੋਗ ਦਯਾਲਹ ਦੀਨਾ ਨਾਥ ਮਯਾ ਕਰੋ ॥
hē saran jōg dayālah dīnā nāth mayā karō .
हे सरन् जोग् दयालह् दीना नाथ् मया करो ।
ਸਰੀਰ ਸ੍ਵਸਥ ਖੀਣ ਸਮਏ ਸਿਮਰੰਤਿ ਨਾਨਕ ਰਾਮ ਦਾਮੋਦਰ ਮਾਧਵਹ ॥੫੦॥
sarīr svasath khīn samaē simarant nānak rām dāmōdar mādhavah .50.
सरीर् स्वसथ् खीन् समे सिमरंत् नानक् राम् दामोदर् माधवह् ।५०।
ਚਰਣ ਕਮਲ ਸਰਣੰ ਰਮਣੰ ਗੋਪਾਲ ਕੀਰਤਨਹ ॥
charan kamal saranan ramanan gōpāl kīratanah .
छरन् कमल् सरनन् रमनन् गोपाल् कीरतनह् ।
ਸਾਧ ਸੰਗੇਣ ਤਰਣੰ ਨਾਨਕ ਮਹਾ ਸਾਗਰ ਭੈ ਦੁਤਰਹ ॥੫੧॥
sādh sangēn taranan nānak mahā sāgar bhai dutarah .51.
साध् सन्गेन् तरनन् नानक् महा सागर् भै दुतरह् ।५१।
ਸਿਰ ਮਸ੍ਤਕ ਰਖ੍ਯਾ ਪਾਰਬ੍ਰਹਮੰ ਹਸ੍ਤ ਕਾਯਾ ਰਖ੍ਯਾ ਪਰਮੇਸ੍ਵਰਹ ॥
sir mastak rakhyā pārabrahaman hast kāyā rakhyā paramēsvarah .
सिर् मस्तक् रख्या पारब्रहमन् हस्त् काया रख्या परमेस्वरह् ।
ਆਤਮ ਰਖ੍ਯਾ ਗੋਪਾਲ ਸੁਆਮੀ ਧਨ ਚਰਣ ਰਖ੍ਯਾ ਜਗਦੀਸ੍ਵਰਹ ॥
ātam rakhyā gōpāl suāmī dhan charan rakhyā jagadīsvarah .
आतम् रख्या गोपाल् सुआमी धन् छरन् रख्या जगदीस्वरह् ।
ਸਰਬ ਰਖ੍ਯਾ ਗੁਰ ਦਯਾਲਹ ਭੈ ਦੂਖ ਬਿਨਾਸਨਹ ॥
sarab rakhyā gur dayālah bhai dūkh bināsanah .
सरब् रख्या गुर् दयालह् भै दूख् बिनासनह् ।
ਭਗਤਿ ਵਛਲ ਅਨਾਥ ਨਾਥੇ ਸਰਣਿ ਨਾਨਕ ਪੁਰਖ ਅਚੁਤਹ ॥੫੨॥
bhagat vashal anāth nāthē saran nānak purakh achutah .52.
भगत् वशल् अनाथ् नाथे सरन् नानक् पुरख् अछुतह् ।५२।
ਜੇਨ ਕਲਾ ਧਾਰਿਓ ਆਕਾਸੰ ਬੈਸੰਤਰੰ ਕਾਸਟ ਬੇਸਟੰ ॥
jēn kalā dhāriō ākāsan baisantaran kāsat bēsatan .
जेन् कला धारिओ आकासन् बैसंतरन् कासत् बेसतन् ।
ਜੇਨ ਕਲਾ ਸਸਿ ਸੂਰ ਨਖ੍ਯਤ੍ਰ ਜੋਤ੍ਯਿੰ ਸਾਸੰ ਸਰੀਰ ਧਾਰਣੰ ॥
jēn kalā sas sūr nakhyatr jōtyin sāsan sarīr dhāranan .
जेन् कला सस् सूर् नख्यत्र् जोत्यिन् सासन् सरीर् धारनन् ।
First
«
1358 of 1430
»
Last