Downloads
All Data (Google drive)
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵਿਆਖਿਆ ਐਮਪੀ੩ (archive.org)
Sachkhoj on Web
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਆਈ ਫੋਨ ਵੈਬਸਾਇਟ
(੨) ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵੈਬਸਾਇਟ
Sachkhoj on Youtube
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
ਸਪਰਿਚੁਅਲ ਵਿਸਡਮ
Sachkhoj Blogs
ਗੁਰਬਾਣੀ ਵਿਆਖਿਆ ਹਿੰਦੀ ਵਿੱਚ
ਫ਼ਤਿਹ ਸਿੰਘ ਕੇ ਜਥੇ ਸਿੰਘ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
Contact
Contact
About
Search
Go to page
Punjabi
English
Hindi
First
«
ਪੰਨਾ 1357
»
Last
ਕੀਰਤਨੰ ਸਾਧਸੰਗੇਣ ਨਾਨਕ ਨਹ ਦ੍ਰਿਸਟੰਤਿ ਜਮਦੂਤਨਹ ॥੩੪॥
kīratanan sādhasangēn nānak nah drisatant jamadūtanah .34.
कीरतनन् साधसन्गेन् नानक् नह् द्रिसतंत् जमदूतनह् ।३४।
ਨਚ ਦੁਰਲਭੰ ਧਨੰ ਰੂਪੰ ਨਚ ਦੁਰਲਭੰ ਸ੍ਵਰਗ ਰਾਜਨਹ ॥
nach duralabhan dhanan rūpan nach duralabhan svarag rājanah .
नछ् दुरलभन् धनन् रूपन् नछ् दुरलभन् स्वरग् राजनह् ।
ਨਚ ਦੁਰਲਭੰ ਭੋਜਨੰ ਬਿੰਜਨੰ ਨਚ ਦੁਰਲਭੰ ਸ੍ਵਛ ਅੰਬਰਹ ॥
nach duralabhan bhōjanan binjanan nach duralabhan svash anbarah .
नछ् दुरलभन् भोजनन् बिन्जनन् नछ् दुरलभन् स्वश् अन्बरह् ।
ਨਚ ਦੁਰਲਭੰ ਸੁਤ ਮਿਤ੍ਰ ਭ੍ਰਾਤ ਬਾਂਧਵ ਨਚ ਦੁਰਲਭੰ ਬਨਿਤਾ ਬਿਲਾਸਹ ॥
nach duralabhan sut mitr bhrāt bānhdhav nach duralabhan banitā bilāsah .
नछ् दुरलभन् सुत् मित्र् भ्रात् बांह्धव् नछ् दुरलभन् बनिता बिलासह् ।
ਨਚ ਦੁਰਲਭੰ ਬਿਦਿਆ ਪ੍ਰਬੀਣੰ ਨਚ ਦੁਰਲਭੰ ਚਤੁਰ ਚੰਚਲਹ ॥
nach duralabhan bidiā prabīnan nach duralabhan chatur chanchalah .
नछ् दुरलभन् बिदिआ प्रबीनन् नछ् दुरलभन् छतुर् छन्छलह् ।
ਦੁਰਲਭੰ ਏਕ ਭਗਵਾਨ ਨਾਮਹ ਨਾਨਕ ਲਬਧ੍ਯਿੰ ਸਾਧਸੰਗਿ ਕ੍ਰਿਪਾ ਪ੍ਰਭੰ ॥੩੫॥
duralabhan ēk bhagavān nāmah nānak labadhyin sādhasang kripā prabhan .35.
दुरलभन् एक् भगवान् नामह् नानक् लबध्यिन् साधसन्ग् क्रिपा प्रभन् ।३५।
ਜਤ ਕਤਹ ਤਤਹ ਦ੍ਰਿਸਟੰ ਸ੍ਵਰਗ ਮਰਤ ਪਯਾਲ ਲੋਕਹ ॥
jat katah tatah drisatan svarag marat payāl lōkah .
जत् कतह् ततह् द्रिसतन् स्वरग् मरत् पयाल् लोकह् ।
ਸਰਬਤ੍ਰ ਰਮਣੰ ਗੋਬਿੰਦਹ ਨਾਨਕ ਲੇਪ ਛੇਪ ਨ ਲਿਪ੍ਯਤੇ ॥੩੬॥
sarabatr ramanan gōbindah nānak lēp shēp n lipyatē .36.
सरबत्र् रमनन् गोबिंदह् नानक् लेप् शेप् न् लिप्यते ।३६।
ਬਿਖਯਾ ਭਯੰਤਿ ਅੰਮ੍ਰਿਤੰ ਦ੍ਰੁਸਟਾਂ ਸਖਾ ਸ੍ਵਜਨਹ ॥
bikhayā bhayant anmritan drusatānh sakhā svajanah .
बिखया भयंत् अन्म्रितन् द्रुसतांह् सखा स्वजनह् ।
ਦੁਖੰ ਭਯੰਤਿ ਸੁਖ੍ਯੰ ਭੈ ਭੀਤੰ ਤ ਨਿਰਭਯਹ ॥
dukhan bhayant sukhyan bhai bhītan t nirabhayah .
दुखन् भयंत् सुख्यन् भै भीतन् त् निरभयह् ।
ਥਾਨ ਬਿਹੂਨ ਬਿਸ੍ਰਾਮ ਨਾਮੰ ਨਾਨਕ ਕ੍ਰਿਪਾਲ ਹਰਿ ਹਰਿ ਗੁਰਹ ॥੩੭॥
thān bihūn bisrām nāman nānak kripāl har har gurah .37.
थान् बिहून् बिस्राम् नामन् नानक् क्रिपाल् हर् हर् गुरह् ।३७।
ਸਰਬ ਸੀਲ ਮਮੰ ਸੀਲੰ ਸਰਬ ਪਾਵਨ ਮਮ ਪਾਵਨਹ ॥
sarab sīl maman sīlan sarab pāvan mam pāvanah .
सरब् सील् ममन् सीलन् सरब् पावन् मम् पावनह् ।
ਸਰਬ ਕਰਤਬ ਮਮੰ ਕਰਤਾ ਨਾਨਕ ਲੇਪ ਛੇਪ ਨ ਲਿਪ੍ਯਤੇ ॥੩੮॥
sarab karatab maman karatā nānak lēp shēp n lipyatē .38.
सरब् करतब् ममन् करता नानक् लेप् शेप् न् लिप्यते ।३८।
ਨਹ ਸੀਤਲੰ ਚੰਦ੍ਰ ਦੇਵਹ ਨਹ ਸੀਤਲੰ ਬਾਵਨ ਚੰਦਨਹ ॥
nah sītalan chandr dēvah nah sītalan bāvan chandanah .
नह् सीतलन् छंद्र् देवह् नह् सीतलन् बावन् छंदनह् ।
ਨਹ ਸੀਤਲੰ ਸੀਤ ਰੁਤੇਣ ਨਾਨਕ ਸੀਤਲੰ ਸਾਧ ਸ੍ਵਜਨਹ ॥੩੯॥
nah sītalan sīt rutēn nānak sītalan sādh svajanah .39.
नह् सीतलन् सीत् रुतेन् नानक् सीतलन् साध् स्वजनह् ।३९।
ਮੰਤ੍ਰੰ ਰਾਮ ਰਾਮ ਨਾਮੰ ਧ੍ਯਾਨੰ ਸਰਬਤ੍ਰ ਪੂਰਨਹ ॥
mantran rām rām nāman dhyānan sarabatr pūranah .
मंत्रन् राम् राम् नामन् ध्यानन् सरबत्र् पूरनह् ।
ਗ੍ਯਾਨੰ ਸਮ ਦੁਖ ਸੁਖੰ ਜੁਗਤਿ ਨਿਰਮਲ ਨਿਰਵੈਰਣਹ ॥
gyānan sam dukh sukhan jugat niramal niravairanah .
ग्यानन् सम् दुख् सुखन् जुगत् निरमल् निरवैरनह् ।
ਦਯਾਲੰ ਸਰਬਤ੍ਰ ਜੀਆ ਪੰਚ ਦੋਖ ਬਿਵਰਜਿਤਹ ॥
dayālan sarabatr jīā panch dōkh bivarajitah .
दयालन् सरबत्र् जीआ पन्छ् दोख् बिवरजितह् ।
ਭੋਜਨੰ ਗੋਪਾਲ ਕੀਰਤਨੰ ਅਲਪ ਮਾਯਾ ਜਲ ਕਮਲ ਰਹਤਹ ॥
bhōjanan gōpāl kīratanan alap māyā jal kamal rahatah .
भोजनन् गोपाल् कीरतनन् अलप् माया जल् कमल् रहतह् ।
ਉਪਦੇਸੰ ਸਮ ਮਿਤ੍ਰ ਸਤ੍ਰਹ ਭਗਵੰਤ ਭਗਤਿ ਭਾਵਨੀ ॥
upadēsan sam mitr satrah bhagavant bhagat bhāvanī .
उपदेसन् सम् मित्र् सत्रह् भगवंत् भगत् भावनी ।
ਪਰ ਨਿੰਦਾ ਨਹ ਸ੍ਰੋਤਿ ਸ੍ਰਵਣੰ ਆਪੁ ਤ੍ਯਿਗਿ ਸਗਲ ਰੇਣੁਕਹ ॥
par nindā nah srōt sravanan āp tyig sagal rēnukah .
पर् निंदा नह् स्रोत् स्रवनन् आप् त्यिग् सगल् रेनुकह् ।
ਖਟ ਲਖ੍ਯਣ ਪੂਰਨੰ ਪੁਰਖਹ ਨਾਨਕ ਨਾਮ ਸਾਧ ਸ੍ਵਜਨਹ ॥੪੦॥
khat lakhyan pūranan purakhah nānak nām sādh svajanah .40.
खत् लख्यन् पूरनन् पुरखह् नानक् नाम् साध् स्वजनह् ।४०।
ਅਜਾ ਭੋਗੰਤ ਕੰਦ ਮੂਲੰ ਬਸੰਤੇ ਸਮੀਪਿ ਕੇਹਰਹ ॥
ajā bhōgant kand mūlan basantē samīp kēharah .
अजा भोगंत् कंद् मूलन् बसंते समीप् केहरह् ।
ਤਤ੍ਰ ਗਤੇ ਸੰਸਾਰਹ ਨਾਨਕ ਸੋਗ ਹਰਖੰ ਬਿਆਪਤੇ ॥੪੧॥
tatr gatē sansārah nānak sōg harakhan biāpatē .41.
तत्र् गते संसारह् नानक् सोग् हरखन् बिआपते ।४१।
ਛਲੰ ਛਿਦ੍ਰੰ ਕੋਟਿ ਬਿਘਨੰ ਅਪਰਾਧੰ ਕਿਲਬਿਖ ਮਲੰ ॥
shalan shidran kōt bighanan aparādhan kilabikh malan .
शलन् शिद्रन् कोत् बिघनन् अपराधन् किलबिख् मलन् ।
ਭਰਮ ਮੋਹੰ ਮਾਨ ਅਪਮਾਨੰ ਮਦੰ ਮਾਯਾ ਬਿਆਪਿਤੰ ॥
bharam mōhan mān apamānan madan māyā biāpitan .
भरम् मोहन् मान् अपमानन् मदन् माया बिआपितन् ।
ਮ੍ਰਿਤ੍ਯੁ ਜਨਮ ਭ੍ਰਮੰਤਿ ਨਰਕਹ ਅਨਿਕ ਉਪਾਵੰ ਨ ਸਿਧ੍ਯਤੇ ॥
mrity janam bhramant narakah anik upāvan n sidhyatē .
म्रित्य् जनम् भ्रमंत् नरकह् अनिक् उपावन् न् सिध्यते ।
ਨਿਰਮਲੰ ਸਾਧ ਸੰਗਹ ਜਪੰਤਿ ਨਾਨਕ ਗੋਪਾਲ ਨਾਮੰ ॥
niramalan sādh sangah japant nānak gōpāl nāman .
निरमलन् साध् सन्गह् जपंत् नानक् गोपाल् नामन् ।
ਰਮੰਤਿ ਗੁਣ ਗੋਬਿੰਦ ਨਿਤ ਪ੍ਰਤਹ ॥੪੨॥
ramant gun gōbind nit pratah .42.
रमंत् गुन् गोबिंद् नित् प्रतह् ।४२।
ਤਰਣ ਸਰਣ ਸੁਆਮੀ ਰਮਣ ਸੀਲ ਪਰਮੇਸੁਰਹ ॥
taran saran suāmī raman sīl paramēsurah .
तरन् सरन् सुआमी रमन् सील् परमेसुरह् ।
ਕਰਣ ਕਾਰਣ ਸਮਰਥਹ ਦਾਨੁ ਦੇਤ ਪ੍ਰਭੁ ਪੂਰਨਹ ॥
karan kāran samarathah dān dēt prabh pūranah .
करन् कारन् समरथह् दान् देत् प्रभ् पूरनह् ।
ਨਿਰਾਸ ਆਸ ਕਰਣੰ ਸਗਲ ਅਰਥ ਆਲਯਹ ॥
nirās ās karanan sagal arath ālayah .
निरास् आस् करनन् सगल् अरथ् आलयह् ।
ਗੁਣ ਨਿਧਾਨ ਸਿਮਰੰਤਿ ਨਾਨਕ ਸਗਲ ਜਾਚੰਤ ਜਾਚਿਕਹ ॥੪੩॥
gun nidhān simarant nānak sagal jāchant jāchikah .43.
गुन् निधान् सिमरंत् नानक् सगल् जाछंत् जाछिकह् ।४३।
ਦੁਰਗਮ ਸਥਾਨ ਸੁਗਮੰ ਮਹਾ ਦੂਖ ਸਰਬ ਸੂਖਣਹ ॥
duragam sathān sugaman mahā dūkh sarab sūkhanah .
दुरगम् सथान् सुगमन् महा दूख् सरब् सूखनह् ।
ਦੁਰਬਚਨ ਭੇਦ ਭਰਮੰ ਸਾਕਤ ਪਿਸਨੰ ਤ ਸੁਰਜਨਹ ॥
durabachan bhēd bharaman sākat pisanan t surajanah .
दुरबछन् भेद् भरमन् साकत् पिसनन् त् सुरजनह् ।
ਅਸਥਿਤੰ ਸੋਗ ਹਰਖੰ ਭੈ ਖੀਣੰ ਤ ਨਿਰਭਵਹ ॥
asathitan sōg harakhan bhai khīnan t nirabhavah .
असथितन् सोग् हरखन् भै खीनन् त् निरभवह् ।
First
«
1357 of 1430
»
Last