Downloads
All Data (Google drive)
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵਿਆਖਿਆ ਐਮਪੀ੩ (archive.org)
Sachkhoj on Web
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਆਈ ਫੋਨ ਵੈਬਸਾਇਟ
(੨) ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵੈਬਸਾਇਟ
Sachkhoj on Youtube
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
ਸਪਰਿਚੁਅਲ ਵਿਸਡਮ
Sachkhoj Blogs
ਗੁਰਬਾਣੀ ਵਿਆਖਿਆ ਹਿੰਦੀ ਵਿੱਚ
ਫ਼ਤਿਹ ਸਿੰਘ ਕੇ ਜਥੇ ਸਿੰਘ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
Contact
Contact
About
Search
Go to page
Punjabi
English
Hindi
First
«
ਪੰਨਾ 1356
»
Last
ਘਟਿ ਘਟਿ ਬਸੰਤ ਬਾਸੁਦੇਵਹ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰਹ ॥
ghat ghat basant bāsudēvah pārabraham paramēsurah .
घत् घत् बसंत् बासुदेवह् पारब्रहम् परमेसुरह् ।
ਜਾਚੰਤਿ ਨਾਨਕ ਕ੍ਰਿਪਾਲ ਪ੍ਰਸਾਦੰ ਨਹ ਬਿਸਰੰਤਿ ਨਹ ਬਿਸਰੰਤਿ ਨਾਰਾਇਣਹ ॥੨੧॥
jāchant nānak kripāl prasādan nah bisarant nah bisarant nārāinah .21.
जाछंत् नानक् क्रिपाल् प्रसादन् नह् बिसरंत् नह् बिसरंत् नाराइनह् ।२१।
ਨਹ ਸਮਰਥੰ ਨਹ ਸੇਵਕੰ ਨਹ ਪ੍ਰੀਤਿ ਪਰਮ ਪੁਰਖੋਤਮੰ ॥
nah samarathan nah sēvakan nah prīt param purakhōtaman .
नह् समरथन् नह् सेवकन् नह् प्रीत् परम् पुरखोतमन् ।
ਤਵ ਪ੍ਰਸਾਦਿ ਸਿਮਰਤੇ ਨਾਮੰ ਨਾਨਕ ਕ੍ਰਿਪਾਲ ਹਰਿ ਹਰਿ ਗੁਰੰ ॥੨੨॥
tav prasād simaratē nāman nānak kripāl har har guran .22.
तव् प्रसाद् सिमरते नामन् नानक् क्रिपाल् हर् हर् गुरन् ।२२।
ਭਰਣ ਪੋਖਣ ਕਰੰਤ ਜੀਆ ਬਿਸ੍ਰਾਮ ਛਾਦਨ ਦੇਵੰਤ ਦਾਨੰ ॥
bharan pōkhan karant jīā bisrām shādan dēvant dānan .
भरन् पोखन् करंत् जीआ बिस्राम् शादन् देवंत् दानन् ।
ਸ੍ਰਿਜੰਤ ਰਤਨ ਜਨਮ ਚਤੁਰ ਚੇਤਨਹ ॥
srijant ratan janam chatur chētanah .
स्रिजंत् रतन् जनम् छतुर् छेतनह् ।
ਵਰਤੰਤਿ ਸੁਖ ਆਨੰਦ ਪ੍ਰਸਾਦਹ ॥
varatant sukh ānand prasādah .
वरतंत् सुख् आनंद् प्रसादह् ।
ਸਿਮਰੰਤ ਨਾਨਕ ਹਰਿ ਹਰਿ ਹਰੇ ॥
simarant nānak har har harē .
सिमरंत् नानक् हर् हर् हरे ।
ਅਨਿਤ੍ਯ ਰਚਨਾ ਨਿਰਮੋਹ ਤੇ ॥੨੩॥
anity rachanā niramōh tē .23.
अनित्य् रछना निरमोह् ते ।२३।
ਦਾਨੰ ਪਰਾ ਪੂਰਬੇਣ ਭੁੰਚੰਤੇ ਮਹੀਪਤੇ ॥
dānan parā pūrabēn bhunchantē mahīpatē .
दानन् परा पूरबेन् भुन्छंते महीपते ।
ਬਿਪਰੀਤ ਬੁਧ੍ਯੰ ਮਾਰਤ ਲੋਕਹ ਨਾਨਕ ਚਿਰੰਕਾਲ ਦੁਖ ਭੋਗਤੇ ॥੨੪॥
biparīt budhyan mārat lōkah nānak chirankāl dukh bhōgatē .24.
बिपरीत् बुध्यन् मारत् लोकह् नानक् छिरन्काल् दुख् भोगते ।२४।
ਬ੍ਰਿਥਾ ਅਨੁਗ੍ਰਹੰ ਗੋਬਿੰਦਹ ਜਸ੍ਯ ਸਿਮਰਣ ਰਿਦੰਤਰਹ ॥
brithā anugrahan gōbindah jasy simaran ridantarah .
ब्रिथा अनुग्रहन् गोबिंदह् जस्य् सिमरन् रिदंतरह् ।
ਆਰੋਗ੍ਯੰ ਮਹਾ ਰੋਗ੍ਯੰ ਬਿਸਿਮ੍ਰਿਤੇ ਕਰੁਣਾ ਮਯਹ ॥੨੫॥
ārōgyan mahā rōgyan bisimritē karunā mayah .25.
आरोग्यन् महा रोग्यन् बिसिम्रिते करुना मयह् ।२५।
ਰਮਣੰ ਕੇਵਲੰ ਕੀਰਤਨੰ ਸੁਧਰਮੰ ਦੇਹ ਧਾਰਣਹ ॥
ramanan kēvalan kīratanan sudharaman dēh dhāranah .
रमनन् केवलन् कीरतनन् सुधरमन् देह् धारनह् ।
ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਨਾਰਾਇਣ ਨਾਨਕ ਪੀਵਤੰ ਸੰਤ ਨ ਤ੍ਰਿਪ੍ਯਤੇ ॥੨੬॥
anmrit nām nārāin nānak pīvatan sant n tripyatē .26.
अन्म्रित् नाम् नाराइन् नानक् पीवतन् संत् न् त्रिप्यते ।२६।
ਸਹਣ ਸੀਲ ਸੰਤੰ ਸਮ ਮਿਤ੍ਰਸ੍ਯ ਦੁਰਜਨਹ ॥
sahan sīl santan sam mitrasy durajanah .
सहन् सील् संतन् सम् मित्रस्य् दुरजनह् ।
ਨਾਨਕ ਭੈਜਨ ਅਨਿਕ ਪ੍ਰਕਾਰੇਣ ਨਿੰਦਕ ਆਵਧ ਹੋਇ ਉਪਤਿਸਟਤੇ ॥੨੭॥
nānak bhai jan anik prakārēn nindak āvadh hōi upatisatatē .27.
नानक् भै जन् अनिक् प्रकारेन् निंदक् आवध् होइ उपतिसतते ।२७।
ਨੋਟ: ਭੋਜਨ ਨੂੰ ਭੈ ਜਨ ਲਿਖਿਆ ਗਿਆ ਹੈ, ਉਮੀਦ ਹੈ ਕੇ ਵਿਆਖਿਆ ਸੁਣਨ ਤੋਂ ਬਾਅਦ ਇਸ ਬਾਰੇ ਕੋਈ ਸ਼ੰਕਾ ਨਹੀ ਰਹੇਗੀ|
ਤਿਰਸਕਾਰ ਨਹ ਭਵੰਤਿ ਨਹ ਭਵੰਤਿ ਮਾਨ ਭੰਗਨਹ ॥
tirasakār nah bhavant nah bhavant mān bhanganah .
तिरसकार् नह् भवंत् नह् भवंत् मान् भन्गनह् ।
ਸੋਭਾ ਹੀਨ ਨਹ ਭਵੰਤਿ ਨਹ ਪੋਹੰਤਿ ਸੰਸਾਰ ਦੁਖਨਹ ॥
sōbhā hīn nah bhavant nah pōhant sansār dukhanah .
सोभा हीन् नह् भवंत् नह् पोहंत् संसार् दुखनह् ।
ਗੋਬਿੰਦ ਨਾਮ ਜਪੰਤਿ ਮਿਲਿ ਸਾਧ ਸੰਗਹ ਨਾਨਕ ਸੇ ਪ੍ਰਾਣੀ ਸੁਖ ਬਾਸਨਹ ॥੨੮॥
gōbind nām japant mil sādh sangah nānak sē prānī sukh bāsanah .28.
गोबिंद् नाम् जपंत् मिल् साध् सन्गह् नानक् से प्रानी सुख् बासनह् ।२८।
ਸੈਨਾ ਸਾਧ ਸਮੂਹ ਸੂਰ ਅਜਿਤੰ ਸੰਨਾਹੰ ਤਨਿ ਨਿੰਮ੍ਰਤਾਹ ॥
sainā sādh samūh sūr ajitan sannāhan tan ninmratāh .
सैना साध् समूह् सूर् अजितन् सन्नाहन् तन् निन्म्रताह् ।
ਆਵਧਹ ਗੁਣ ਗੋਬਿੰਦ ਰਮਣੰ ਓਟ ਗੁਰ ਸਬਦ ਕਰ ਚਰਮਣਹ ॥
āvadhah gun gōbind ramanan ōt gur sabad kar charamanah .
आवधह् गुन् गोबिंद् रमनन् ओत् गुर् सबद् कर् छरमनह् ।
ਆਰੂੜਤੇ ਅਸ੍ਵ ਰਥ ਨਾਗਹ ਬੁਝੰਤੇ ਪ੍ਰਭ ਮਾਰਗਹ ॥
ārūratē asv rath nāgah bujhantē prabh māragah .
आरूरते अस्व् रथ् नागह् बुझंते प्रभ् मारगह् ।
ਬਿਚਰਤੇ ਨਿਰਭਯੰ ਸਤ੍ਰੁ ਸੈਨਾ ਧਾਯੰਤੇ ਗੋੁਪਾਲ ਕੀਰਤਨਹ ॥
bicharatē nirabhayan satr sainā dhāyantē gōpāl kīratanah .
बिछरते निरभयन् सत्र् सैना धायंते गोपाल् कीरतनह् ।
ਜਿਤਤੇ ਬਿਸ੍ਵ ਸੰਸਾਰਹ ਨਾਨਕ ਵਸ੍ਯੰ ਕਰੋਤਿ ਪੰਚ ਤਸਕਰਹ ॥੨੯॥
jitatē bisv sansārah nānak vasyan karōt panch tasakarah .29.
जितते बिस्व् संसारह् नानक् वस्यन् करोत् पन्छ् तसकरह् ।२९।
ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਗੰਧਰਬ ਨਗਰੰ ਦ੍ਰੁਮ ਛਾਯਾ ਰਚਿ ਦੁਰਮਤਿਹ ॥
mrig trisanā gandharab nagaran drum shāyā rach duramatih .
म्रिग् त्रिसना गंधरब् नगरन् द्रुम् शाया रछ् दुरमतिह् ।
ਤਤਹ ਕੁਟੰਬ ਮੋਹ ਮਿਥ੍ਯਾ ਸਿਮਰੰਤਿ ਨਾਨਕ ਰਾਮ ਰਾਮ ਨਾਮਹ ॥੩੦॥
tatah kutanb mōh mithyā simarant nānak rām rām nāmah .30.
ततह् कुतन्ब् मोह् मिथ्या सिमरंत् नानक् राम् राम् नामह् ।३०।
ਨਚ ਬਿਦਿਆ ਨਿਧਾਨ ਨਿਗਮੰ ਨਚ ਗੁਣਗ੍ਯ ਨਾਮ ਕੀਰਤਨਹ ॥
nach bidiā nidhān nigaman nach gunagy nām kīratanah .
नछ् बिदिआ निधान् निगमन् नछ् गुनग्य् नाम् कीरतनह् ।
ਨਚ ਰਾਗ ਰਤਨ ਕੰਠੰ ਨਹ ਚੰਚਲ ਚਤੁਰ ਚਾਤੁਰਹ ॥
nach rāg ratan kanthan nah chanchal chatur chāturah .
नछ् राग् रतन् कंथन् नह् छन्छल् छतुर् छातुरह् ।
ਭਾਗ ਉਦਿਮ ਲਬਧ੍ਯੰ ਮਾਇਆ ਨਾਨਕ ਸਾਧਸੰਗਿ ਖਲ ਪੰਡਿਤਹ ॥੩੧॥
bhāg udim labadhyan māiā nānak sādhasang khal panditah .31.
भाग् उदिम् लबध्यन् माइआ नानक् साधसन्ग् खल् पंदितह् ।३१।
ਕੰਠ ਰਮਣੀਯ ਰਾਮ ਰਾਮ ਮਾਲਾ ਹਸਤ ਊਚ ਪ੍ਰੇਮ ਧਾਰਣੀ ॥
kanth ramanīy rām rām mālā hasat ūch prēm dhāranī .
कंथ् रमनीय् राम् राम् माला हसत् ऊछ् प्रेम् धारनी ।
ਜੀਹ ਭਣਿ ਜੋ ਉਤਮ ਸਲੋਕ ਉਧਰਣੰ ਨੈਨ ਨੰਦਨੀ ॥੩੨॥
jīh bhan jō utam salōk udharanan nain nandanī .32.
जीह् भन् जो उतम् सलोक् उधरनन् नैन् नंदनी ।३२।
ਗੁਰ ਮੰਤ੍ਰ ਹੀਣਸ੍ਯ ਜੋ ਪ੍ਰਾਣੀ ਧ੍ਰਿਗੰਤ ਜਨਮ ਭ੍ਰਸਟਣਹ ॥
gur mantr hīnasy jō prānī dhrigant janam bhrasatanah .
गुर् मंत्र् हीनस्य् जो प्रानी ध्रिगंत् जनम् भ्रसतनह् ।
ਕੂਕਰਹ ਸੂਕਰਹ ਗਰਧਭਹ ਕਾਕਹ ਸਰਪਨਹ ਤੁਲਿ ਖਲਹ ॥੩੩॥
kūkarah sūkarah garadhabhah kākah sarapanah tul khalah .33.
कूकरह् सूकरह् गरधभह् काकह् सरपनह् तुल् खलह् ।३३।
ਚਰਣਾਰਬਿੰਦ ਭਜਨੰ ਰਿਦਯੰ ਨਾਮ ਧਾਰਣਹ ॥
charanārabind bhajanan ridayan nām dhāranah .
छरनारबिंद् भजनन् रिदयन् नाम् धारनह् ।
First
«
1356 of 1430
»
Last