Downloads
All Data (Google drive)
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵਿਆਖਿਆ ਐਮਪੀ੩ (archive.org)
Sachkhoj on Web
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਆਈ ਫੋਨ ਵੈਬਸਾਇਟ
(੨) ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ ਵੈਬਸਾਇਟ
Sachkhoj on Youtube
ਸਚੁ ਖੋਜ ਅਕੈਡਮੀ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
ਸਪਰਿਚੁਅਲ ਵਿਸਡਮ
Sachkhoj Blogs
ਗੁਰਬਾਣੀ ਵਿਆਖਿਆ ਹਿੰਦੀ ਵਿੱਚ
ਫ਼ਤਿਹ ਸਿੰਘ ਕੇ ਜਥੇ ਸਿੰਘ
ਗੁਰਮੁਖਿ ਸਬਦਕੋਸ਼
Contact
Contact
About
Search
Go to page
Punjabi
English
Hindi
First
«
ਪੰਨਾ 1355
»
Last
ਰਾਜੰ ਤ ਮਾਨੰ ਅਭਿਮਾਨੰ ਤ ਹੀਨੰ ॥
rājan t mānan abhimānan t hīnan .
राजन् त् मानन् अभिमानन् त् हीनन् ।
ਪ੍ਰਵਿਰਤਿ ਮਾਰਗੰ ਵਰਤੰਤਿ ਬਿਨਾਸਨੰ ॥
pravirat māragan varatant bināsanan .
प्रविरत् मारगन् वरतंत् बिनासनन् ।
ਗੋਬਿੰਦ ਭਜਨ ਸਾਧ ਸੰਗੇਣ ਅਸਥਿਰੰ ਨਾਨਕ ਭਗਵੰਤ ਭਜਨਾਸਨੰ ॥੧੨॥
gōbind bhajan sādh sangēn asathiran nānak bhagavant bhajanāsanan .12.
गोबिंद् भजन् साध् सन्गेन् असथिरन् नानक् भगवंत् भजनासनन् ।१२।
ਕਿਰਪੰਤ ਹਰੀਅੰ ਮਤਿ ਤਤੁ ਗਿਆਨੰ ॥
kirapant harīan mat tat giānan .
किरपंत् हरीअन् मत् तत् गिआनन् ।
ਬਿਗਸੀਧ੍ਯਿ ਬੁਧਾ ਕੁਸਲ ਥਾਨੰ ॥
bigasīdhy budhā kusal thānan .
बिगसीध्य् बुधा कुसल् थानन् ।
ਬਸ੍ਯਿੰਤ ਰਿਖਿਅੰ ਤਿਆਗਿ ਮਾਨੰ ॥
basyint rikhian tiāg mānan .
बस्यिंत् रिखिअन् तिआग् मानन् ।
ਸੀਤਲੰਤ ਰਿਦਯੰ ਦ੍ਰਿੜੁ ਸੰਤ ਗਿਆਨੰ ॥
sītalant ridayan drir sant giānan .
सीतलंत् रिदयन् द्रिर् संत् गिआनन् ।
ਰਹੰਤ ਜਨਮੰ ਹਰਿ ਦਰਸ ਲੀਣਾ ॥
rahant janaman har daras līnā .
रहंत् जनमन् हर् दरस् लीना ।
ਬਾਜੰਤ ਨਾਨਕ ਸਬਦ ਬੀਣਾਂ ॥੧੩॥
bājant nānak sabad bīnānh .13.
बाजंत् नानक् सबद् बीनांह् ।१३।
ਕਹੰਤ ਬੇਦਾ ਗੁਣੰਤ ਗੁਨੀਆ ਸੁਣੰਤ ਬਾਲਾ ਬਹੁ ਬਿਧਿ ਪ੍ਰਕਾਰਾ ॥
kahant bēdā gunant gunīā sunant bālā bah bidh prakārā .
कहंत् बेदा गुनंत् गुनीआ सुनंत् बाला बह् बिध् प्रकारा ।
ਦ੍ਰਿੜੰਤ ਸੁਬਿਦਿਆ ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾਲਾ ॥
drirant subidiā har har kripālā .
द्रिरंत् सुबिदिआ हर् हर् क्रिपाला ।
ਨਾਮ ਦਾਨੁ ਜਾਚੰਤ ਨਾਨਕ ਦੈਨਹਾਰ ਗੁਰ ਗੋਪਾਲਾ ॥੧੪॥
nām dān jāchant nānak dainahār gur gōpālā .14.
नाम् दान् जाछंत् नानक् दैनहार् गुर् गोपाला ।१४।
ਨਹ ਚਿੰਤਾ ਮਾਤ ਪਿਤ ਭ੍ਰਾਤਹ ਨਹ ਚਿੰਤਾ ਕਛੁ ਲੋਕ ਕਹ ॥
nah chintā māt pit bhrātah nah chintā kash lōk kah .
नह् छिंता मात् पित् भ्रातह् नह् छिंता कश् लोक् कह् ।
ਨਹ ਚਿੰਤਾ ਬਨਿਤਾ ਸੁਤ ਮੀਤਹ ਪ੍ਰਵਿਰਤਿ ਮਾਇਆ ਸਨਬੰਧਨਹ ॥
nah chintā banitā sut mītah pravirat māiā sanabandhanah .
नह् छिंता बनिता सुत् मीतह् प्रविरत् माइआ सनबंधनह् ।
ਦਇਆਲ ਏਕ ਭਗਵਾਨ ਪੁਰਖਹ ਨਾਨਕ ਸਰਬ ਜੀਅ ਪ੍ਰਤਿਪਾਲਕਹ ॥੧੫॥
daiāl ēk bhagavān purakhah nānak sarab jī pratipālakah .15.
दैआल् एक् भगवान् पुरखह् नानक् सरब् जी प्रतिपालकह् ।१५।
ਅਨਿਤ੍ਯ ਵਿਤੰ ਅਨਿਤ੍ਯ ਚਿਤੰ ਅਨਿਤ੍ਯ ਆਸਾ ਬਹੁ ਬਿਧਿ ਪ੍ਰਕਾਰੰ ॥
anity vitan anity chitan anity āsā bah bidh prakāran .
अनित्य् वितन् अनित्य् छितन् अनित्य् आसा बह् बिध् प्रकारन् ।
ਅਨਿਤ੍ਯ ਹੇਤੰ ਅਹੰ ਬੰਧੰ ਭਰਮ ਮਾਇਆ ਮਲਨੰ ਬਿਕਾਰੰ ॥
anity hētan ahan bandhan bharam māiā malanan bikāran .
अनित्य् हेतन् अहन् बंधन् भरम् माइआ मलनन् बिकारन् ।
ਫਿਰੰਤ ਜੋਨਿ ਅਨੇਕ ਜਠਰਾਗਨਿ ਨਹ ਸਿਮਰੰਤ ਮਲੀਣ ਬੁਧ੍ਯੰ ॥
phirant jōn anēk jatharāgan nah simarant malīn budhyan .
फिरंत् जोन् अनेक् जथरागन् नह् सिमरंत् मलीन् बुध्यन् ।
ਹੇ ਗੋਬਿੰਦ ਕਰਤ ਮਇਆ ਨਾਨਕ ਪਤਿਤ ਉਧਾਰਣ ਸਾਧ ਸੰਗਮਹ ॥੧੬॥
hē gōbind karat maiā nānak patit udhāran sādh sangamah .16.
हे गोबिंद् करत् मैआ नानक् पतित् उधारन् साध् सन्गमह् ।१६।
ਗਿਰੰਤ ਗਿਰਿ ਪਤਿਤ ਪਾਤਾਲੰ ਜਲੰਤ ਦੇਦੀਪ੍ਯ ਬੈਸ੍ਵਾਂਤਰਹ ॥
girant gir patit pātālan jalant dēdīpy baisvānhtarah .
गिरंत् गिर् पतित् पातालन् जलंत् देदीप्य् बैस्वांह्तरह् ।
ਬਹੰਤਿ ਅਗਾਹ ਤੋਯੰ ਤਰੰਗੰ ਦੁਖੰਤ ਗ੍ਰਹ ਚਿੰਤਾ ਜਨਮੰ ਤ ਮਰਣਹ ॥
bahant agāh tōyan tarangan dukhant grah chintā janaman t maranah .
बहंत् अगाह् तोयन् तरन्गन् दुखंत् ग्रह् छिंता जनमन् त् मरनह् ।
ਅਨਿਕ ਸਾਧਨੰ ਨ ਸਿਧ੍ਯਤੇ ਨਾਨਕ ਅਸਥੰਭੰ ਅਸਥੰਭੰ ਅਸਥੰਭੰ ਸਬਦ ਸਾਧ ਸ੍ਵਜਨਹ ॥੧੭॥
anik sādhanan n sidhyatē nānak asathanbhan asathanbhan asathanbhan sabad sādh svajanah .17.
अनिक् साधनन् न् सिध्यते नानक् असथन्भन् असथन्भन् असथन्भन् सबद् साध् स्वजनह् ।१७।
ਘੋਰ ਦੁਖ੍ਯੰ ਅਨਿਕ ਹਤ੍ਯੰ ਜਨਮ ਦਾਰਿਦ੍ਰੰ ਮਹਾ ਬਿਖ੍ਯਾਦੰ ॥
ghōr dukhyan anik hatyan janam dāridran mahā bikhyādan .
घोर् दुख्यन् अनिक् हत्यन् जनम् दारिद्रन् महा बिख्यादन् ।
ਮਿਟੰਤ ਸਗਲ ਸਿਮਰੰਤ ਹਰਿ ਨਾਮ ਨਾਨਕ ਜੈਸੇ ਪਾਵਕ ਕਾਸਟ ਭਸਮੰ ਕਰੋਤਿ ॥੧੮॥
mitant sagal simarant har nām nānak jaisē pāvak kāsat bhasaman karōt .18.
मितंत् सगल् सिमरंत् हर् नाम् नानक् जैसे पावक् कासत् भसमन् करोत् ।१८।
ਅੰਧਕਾਰ ਸਿਮਰਤ ਪ੍ਰਕਾਸੰ ਗੁਣ ਰਮੰਤ ਅਘ ਖੰਡਨਹ ॥
andhakār simarat prakāsan gun ramant agh khandanah .
अंधकार् सिमरत् प्रकासन् गुन् रमंत् अघ् खंदनह् ।
ਰਿਦ ਬਸੰਤਿ ਭੈ ਭੀਤ ਦੂਤਹ ਕਰਮ ਕਰਤ ਮਹਾ ਨਿਰਮਲਹ ॥
rid basant bhai bhīt dūtah karam karat mahā niramalah .
रिद् बसंत् भै भीत् दूतह् करम् करत् महा निरमलह् ।
ਜਨਮ ਮਰਣ ਰਹੰਤ ਸ੍ਰੋਤਾ ਸੁਖ ਸਮੂਹ ਅਮੋਘ ਦਰਸਨਹ ॥
janam maran rahant srōtā sukh samūh amōgh darasanah .
जनम् मरन् रहंत् स्रोता सुख् समूह् अमोघ् दरसनह् ।
ਸਰਣਿ ਜੋਗੰ ਸੰਤ ਪ੍ਰਿਅ ਨਾਨਕ ਸੋ ਭਗਵਾਨ ਖੇਮੰ ਕਰੋਤਿ ॥੧੯॥
saran jōgan sant pri nānak sō bhagavān khēman karōt .19.
सरन् जोगन् संत् प्रि नानक् सो भगवान् खेमन् करोत् ।१९।
ਪਾਛੰ ਕਰੋਤਿ ਅਗ੍ਰਣੀਵਹ ਨਿਰਾਸੰ ਆਸ ਪੂਰਨਹ ॥
pāshan karōt agranīvah nirāsan ās pūranah .
पाशन् करोत् अग्रनीवह् निरासन् आस् पूरनह् ।
ਨਿਰਧਨ ਭਯੰ ਧਨਵੰਤਹ ਰੋਗੀਅੰ ਰੋਗ ਖੰਡਨਹ ॥
niradhan bhayan dhanavantah rōgīan rōg khandanah .
निरधन् भयन् धनवंतह् रोगीअन् रोग् खंदनह् ।
ਭਗਤ੍ਯੰ ਭਗਤਿ ਦਾਨੰ ਰਾਮ ਨਾਮ ਗੁਣ ਕੀਰਤਨਹ ॥
bhagatyan bhagat dānan rām nām gun kīratanah .
भगत्यन् भगत् दानन् राम् नाम् गुन् कीरतनह् ।
ਪਾਰਬ੍ਰਹਮ ਪੁਰਖ ਦਾਤਾਰਹ ਨਾਨਕ ਗੁਰ ਸੇਵਾ ਕਿੰ ਨ ਲਭ੍ਯਤੇ ॥੨੦॥
pārabraham purakh dātārah nānak gur sēvā kin n labhyatē .20.
पारब्रहम् पुरख् दातारह् नानक् गुर् सेवा किन् न् लभ्यते ।२०।
ਅਧਰੰ ਧਰੰ ਧਾਰਣਹ ਨਿਰਧਨੰ ਧਨ ਨਾਮ ਨਰਹਰਹ ॥
adharan dharan dhāranah niradhanan dhan nām naraharah .
अधरन् धरन् धारनह् निरधनन् धन् नाम् नरहरह् ।
ਅਨਾਥ ਨਾਥ ਗੋਬਿੰਦਹ ਬਲਹੀਣ ਬਲ ਕੇਸਵਹ ॥
anāth nāth gōbindah balahīn bal kēsavah .
अनाथ् नाथ् गोबिंदह् बलहीन् बल् केसवह् ।
ਸਰਬ ਭੂਤ ਦਯਾਲ ਅਚੁਤ ਦੀਨ ਬਾਂਧਵ ਦਾਮੋਦਰਹ ॥
sarab bhūt dayāl achut dīn bānhdhav dāmōdarah .
सरब् भूत् दयाल् अछुत् दीन् बांह्धव् दामोदरह् ।
ਸਰਬਗ੍ਯ ਪੂਰਨ ਪੁਰਖ ਭਗਵਾਨਹ ਭਗਤਿ ਵਛਲ ਕਰੁਣਾ ਮਯਹ ॥
sarabagy pūran purakh bhagavānah bhagat vashal karunā mayah .
सरबग्य् पूरन् पुरख् भगवानह् भगत् वशल् करुना मयह् ।
First
«
1355 of 1430
»
Last